Orada Na Pado (Aaj Maare Oraade & Bolya Shree Hari Re)

Āj māre orḍe re, āvyā Avināshī albel;
Bāī me bolāviyā re, sundar chhogāvāḷo chhel..
Nirakhyā neṇā bharī re, Naṭvar sundar Shrī Ghanshyām;
Shobhā shī kahu re, nīrakhī lāje koṭik kām..
Gunthī gulābnā re, kanṭhe āropyā me hār;
Laīne vārṇā re, charaṇe lāgī vāramvār..
Āpyo me to ādare re, besvā chākaḷīyo karī pyār;
Pūchhyā prītshu re, bāī me sarve samāchār..
Kahone Hari kyā hatā re, kyā thakī āvyā Dharmakumār;
Sundar shobhtā re, ange sajiyā chhe shaṇgār..
Paherī prīt shu re, surangī sūnthaṇlī sukhḍeṇ;
Nāḍī hīrnī re, jotā trupt na thāye neṇ..
Upar oḍhiyo re, gūḍho renṭo joyā lāg;
Sajnī te same re, dhanya dhanya nīrakhyā tenā bhāgya..
Mastak upare re, bāndhyu moḷīḍu amūlya;
Koṭik ravi shashī re, te to nāve tene tulya..
Reshmī korno re, karmā sāhyo chhe rumāl;
Premānand to re, e chhabī nīrakhī thayo nihāl..
 
Sajnī sāmbhaḷo re, shobhā varṇavu tenī teh;
Mūrti sambhārtā re, mujne ūpajyo ati saneh..
Paheryā te same re, Harie ange alankār;
Jevā (me) nīrakhiyā re, ṭevā varṇavu karīne pyār..
Barās kapūrnā re, paheryā haiḍe sundar hār;
Torā pāghmā re, te par madhukar kare gunjār..
Bājū berkhā re, bāye kapūrnā shobhit;
Kaḍā kapūrnā re, jotā chore saunā chitt..
Sarve angmā re, ūṭhe attarnī bahu for;
Chore chittne re, hastā kamaḷ nayannī kor..
Hastā hetmā re, sahune detā sukh ānand;
Rasrūp mūrti re, Shrī Hari kevaḷ karuṇākand..
Adbhut upmā re, kahetā shesh na pāme pār;
Dharīne mūrti re, jāṇe āvyo rasshrungār..
Vā’lap veṇmā re, neṇā karuṇāmā bharpūr;
Angoangmā re, jāṇe ugiyā agaṇit sūr..
Kartā vātḍī re, bolī amrut sarkhā veṇ;
Premānandnā re, jotā trupt na thāye neṇ..
 
Bolyā Shrī Hari re, sāmbhaḷo narnārī harijan;
Māre ek vārtā re, sahune sambhlāvyānu chhe man..
Mārī mūrti re, mārā lok, bhog ne mukta;
Sarve divya chhe re, tyā to joyānī chhe jukt..
Māru Dhām chhe re, Akshar Amrut jenu nām;
Sarve sāmrathī re, shakti guṇe karī abhirām..
Ati tejomay re, ravi shashī koṭik vārṇe jāy;
Shītaḷ shānt chhe re, tejnī upmā nav devāy..
Temā hu rahu re, dvibhuj divya sadā sākār;
Durlabh devne re, Māro koī na pāme pār..
Jīva Īshwar taṇo re, māyā kāḷ purush pradhān;
Sahune vash karu re, sahuno prerak hu Bhagwān..
Agaṇit vishvanī re, utpatti pālan pralay thāy;
Mārī marjī vinā re, koīthī tarṇu nav toḍāy..
Em mane jāṇjo re, mārā āshrīt sāu narnārī;
Me tam āgaḷe re, vārtā satya kahī chhe Mārī..
Hu to tam kāraṇe re, āvyo Dhām thakī dharī deh;
Premānandno re, vā’lo varasyā amrut meh..
 
Vaḷī sahu sāmbhaḷo re, mārī vārtā param anūp;
Param siddhānt chhe re, sahune hitkārī sukhrūp..
Sahu haribhaktane re, jāvu hoye māre Dhām;
To Mane sevjo re, tame shuddh bhāve thaī nishkām..
Sahu haribhaktane re, rahevu hoye Māre pās;
To tame meljo re, mithyā panchvishaynī āsh..
Muj viṇā jāṇjo re, bijā māyik sahu ākār;
Prīti toḍjo re, jūṭhā jāṇī kuṭumb parivār..
Sahu tame pāḷjo re, sarve dradh karī mārā nem;
Tam par rījhshe re, Dharma ne Bhakti karshe kshem..
Sant haribhaktane re, dīdho shikshāno updesh;
Laṭkā hāthnā re, kartā shobhe Naṭvar vesh..
Nij jan upare re, amrut varsyā ānandkand;
Jem sahu aushadhi re, prīte poshe pūraṇ chand..
Shobhe santmā re, jem kāī uḍugaṇmā uḍurāj;
Īshwar ude thayā re, kaḷimā karvā jannā kāj..
Ā pad shīkhshe re, gāshe sāmbhaḷshe karī pyār;
Premānandnā re, Swāmī leshe tenī sār..